Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 9

Rig Veda Book 1. Hymn 9

Rig Veda Book 1 Hymn 9

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः

महानभिष्टिरोजसा

एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने

चक्रिं विश्वानि चक्रये

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे

सचैषुसवनेष्वा

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत

अजोषा वर्षभं पतिम

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम

असदित ते विभु परभु

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः

तुविद्युम्न यशस्वतः

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत

विश्वायुर्धेह्यक्षितम

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम

इन्द्र ता रथिनीरिषः

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम

होम गन्तारमूतये

सुते-सुते नयोकसे बर्हद बर्हत एदरिः

इन्द्राय शूषमर्चति


indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ

mahānabhiṣṭirojasā

emenaṃ sṛjatā sute mandimindrāya mandine

cakriṃ viśvāni cakraye

matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe

sacaiṣusavaneṣvā

asṛghramindra te ghiraḥ prati tvāmudahāsata

ajoṣā vṛṣabhaṃ patim

saṃ codaya citramarvāgh rādha indra vareṇyam

asadit te vibhu prabhu

asmān su tatra codayendra rāye rabhasvataḥ

tuvidyumna yaśasvata


saṃ ghomadindra vājavadasme pṛthu śravo bṛhat

viśvāyurdhehyakṣitam

asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam

indra tā rathinīriṣa


vasorindraṃ vasupatiṃ ghīrbhirghṛṇanta ṛghmiyam

homa ghantāramūtaye

sute-sute nyokase bṛhad bṛhata edariḥ

indrāya śūṣamarcati
dasgupta badarayana voli| dasgupta badarayana voli
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 9