Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 94

Rig Veda Book 1. Hymn 94

Rig Veda Book 1 Hymn 94

इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया

भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव

यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम

स तूताव नैनमश्नोत्यंहतिरग्ने...

शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम

तवमादित्याना वह तान हयुश्मस्यग्ने...

भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम

जीवातवे परतरं साधया धियो.अग्ने...

विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः

चित्रः परकेत उषसो महानस्य अग्ने...

तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः

विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने...

यो विश्वतः सुप्रतीकः सद्रंं असि दूरे चित सन तळिदिवाति रोचसे

रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने...

पूर्वो देवा भवतु सुन्वतो रथो.अस्माकं शंसो अभ्यस्तु दूढ्यः

तदा जानीतोत पुष्यता वचो.अग्ने...

वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः

अथा यज्ञाय गर्णते सुगं कर्ध्यग्ने...

यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येव तेरवः

आदिन्वसि वनिनो धूमकेतुनाग्ने...

अध सवनादुत बिभ्युः पतत्रिणो दरप्सा यत ते यवसादो वयस्थिरन

सुगं तत ते तावकेभ्यो रथेभ्यो.अग्ने...

अयं मित्रस्य वरुणस्य धायसे.अवयातां मरुतां हेळो अद्भुतः

मर्ळा सु नो भूत्वेषां मनः पुनरग्ने...

देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे

शर्मन सयाम तव सप्रथस्तमे.अग्ने...

तत ते भद्रं यत समिद्धः सवे दमे सोमाहुतो जरसे मर्ळयत्तमः

दधासि रत्नं दरविणं च दाशुषे.अग्ने...

यस्मै तवं सुद्रविणो ददाशो.अनागास्त्वमदिते सर्वताता

यं भद्रेण शवसा चोदयासि परजावता राधसा ते सयाम

स तवमग्ने सौभगत्वस्य विद्वानस्माकमायुः पर तिरेहदेव

तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवी उत दयौः


imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā

bhadrā hi naḥ pramatirasya saṃsadyaghne sakhye mā riṣāmā vayaṃ tava

yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam

sa tūtāva nainamaśnotyaṃhatiraghne...

akema tvā samidhaṃ sādhayā dhiyastve devā haviradantyāhutam

tvamādityānā vaha tān hyuśmasyaghne...


bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam

jīvātave prataraṃ sādhayā dhiyo.aghne...


viśāṃ ghopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ

citraḥ praketa uṣaso mahānasya aghne...


tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ

viśvā vidvānārtvijyā dhīra puṣyasyaghne...


yo viśvataḥ supratīkaḥ sadṛṃṃ asi dūre cit san taḷidivāti rocase

rātryāścidandho ati deva paśyasyaghne...


pūrvo devā bhavatu sunvato ratho.asmākaṃ śaṃso abhyastu dūḍhyaḥ

tadā jānītota puṣyatā vaco.aghne...


vadhairduḥśaṃsānapa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ

athā yajñāya ghṛṇate sughaṃ kṛdhyaghne...


yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva terava

dinvasi vanino dhūmaketunāghne...


adha svanāduta bibhyuḥ patatriṇo drapsā yat te yavasādo vyasthiran

sughaṃ tat te tāvakebhyo rathebhyo.aghne...


ayaṃ mitrasya varuṇasya dhāyase.avayātāṃ marutāṃ heḷo adbhutaḥ

mṛḷā su no bhūtveṣāṃ manaḥ punaraghne...


devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare

śarman syāma tava saprathastame.aghne...


tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ

dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe.aghne...


yasmai tvaṃ sudraviṇo dadāśo.anāghāstvamadite sarvatātā

yaṃ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma

sa tvamaghne saubhaghatvasya vidvānasmākamāyuḥ pra tirehadeva

tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ
midrash book| christianity early its literature sacred
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 94