Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 96

Rig Veda Book 1. Hymn 96

Rig Veda Book 1 Hymn 96

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा

अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम

स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम

विवस्वता चक्षसा दयामपश्च देवा अ. ध. द.

तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम

ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा...

स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित

विशां गोपा जनिता रोदस्योर्देवा...

नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची

दयावाक्षामा रुक्मो अन्तर्वि भाति देवा...

रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः

अम्र्तत्वं रक्षमाणास एनं देवा...

नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम

सतश्च गोपां भवतश्च भूरेर्देवा...

दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत

दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः

एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि

तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः


sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā

apaśca mitraṃ dhiṣaṇā ca sādhan devā aghnindhārayan draviṇodām

sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayan manūnām

vivasvatā cakṣasā dyāmapaśca devā a. dh. d.

tamīḷata prathamaṃ yajñasādhaṃ viśa ārīrāhutaṃ ṛñjasānam

ūrjaḥ putraṃ bharataṃ sṛpradānuṃ devā...


sa mātariśvā puruvārapuṣṭirvidad ghātuṃ tanayāya svarvit

viśāṃ ghopā janitā rodasyordevā...


naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṃ samīcī

dyāvākṣāmā rukmo antarvi bhāti devā...


rāyo budhnaḥ saṃghamano vasūnāṃ yajñasya keturmanmasādhano veḥ

amṛtatvaṃ rakṣamāṇāsa enaṃ devā...


nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām

sataśca ghopāṃ bhavataśca bhūrerdevā...


draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṃsat

draviṇodā vīravatīmiṣaṃ no draviṇodā rasate dīrghamāyu


evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi

tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ
the apostolic bible polyglot and kjv| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 96