Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 98

Rig Veda Book 1. Hymn 98

Rig Veda Book 1 Hymn 98

वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः

इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण

पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश

वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम

वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम

तन नो...


vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ


ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa

pṛṣṭo divi pṛṣṭo aghniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa

vaiśvānaraḥ sahasā pṛṣṭo aghniḥ sa no divā sa riṣaḥ pātu naktam

vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām

tan no...
finlan finnish kalevala lapland ilmarinen| finlan finnish kalevala lapland ilmarinen
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 98