Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 1

Rig Veda Book 10. Hymn 1

Rig Veda Book 10 Hymn 1

अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात

अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः

स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु

चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः

विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम

आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र

अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः

ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता

होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम

परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम

स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः

अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान

आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ

पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान


aghre bṛhannuṣasāmūrdhvo asthān nirjaghanvān tamasojyotiṣāghāt

aghnirbhānunā ruśatā svaṅgha ā jātoviśvā sadmānyaprāḥ


sa jāto gharbho asi rodasyoraghne cārurvibhṛta oṣadhīṣu

citraḥ śiśuḥ pari tamāṃsyaktūn pra mātṛbhyo adhikanikradat ghāḥ


viṣṇuritthā paramamasya vidvāñ jāto bṛhannabhi pātitṛtīyam

āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra

ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ

tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣumānuṣīṣu hotā

hotāraṃ citrarathamadhvarasya yajñasya-yajñasya ketuṃruśantam

pratyardhiṃ devasya-devasya mahnā śriyā tvaghnimatithiṃ janānām

sa tu vastrāṇyadha peśanāni vasāno aghnirnābhāpṛthivyāḥ


aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān

ā
hi dyāvāpṛthivī aghna ubhe sadā putro na mātarātatantha

pra yāhyachośato yaviṣṭhāthā vaha sahasyehadevān
kings chapter 8| kings chapter 8
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 1