Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 10

Rig Veda Book 10. Hymn 10

Rig Veda Book 10 Hymn 10

ओ चित सखायं सख्या वव्र्त्यां तिरः पुरू चिदर्णवंजगन्वन

पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरं दिध्यानः

न ते सखा सख्यं वष्ट्येतत सलक्ष्मा यद विषुरूपाभवाति

महस पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि खयन

उशन्ति घा ते अम्र्तास एतदेकस्य चित तयजसं मर्त्यस्य

नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः

न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम

गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ

गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः

नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः

को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत

बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन

यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय

जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा

न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति

अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा

रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात

दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि

आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि

उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत

किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत

काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि

न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात

अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत

बतो बतसि यम नैव ते मनो हर्दयं चाविदाम

अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम

अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम

तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम


o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃjaghanvan

piturnapātamā dadhīta vedhā adhi kṣamiprataraṃ didhyāna


na te sakhā sakhyaṃ vaṣṭyetat salakṣmā yad viṣurūpābhavāti

mahas putraso asurasya vīrā divo dhartāraurviyā pari khyan

uśanti ghā te amṛtāsa etadekasya cit tyajasaṃ martyasya

ni te mano manasi dhāyyasme janyuḥ patistanvamāviviśyāḥ


na yat purā cakṛmā kad dha nūnaṃ ṛtā vadanto anṛtaṃrapema

ghandharvo apsvapyā ca yoṣā sā no nābhiḥparamaṃ jāmi tan nau

gharbhe nu nau janitā dampatī kardevāstvaṣṭā savitāviśvarūpaḥ

nākirasya pra minanti vratāni veda nāvasyapṛthivi uta dyau


ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat

bṛhan mitrasya varuṇasya dhāma kadu brava āhanovīcyā nṝn

yamasya mā yamyaṃ kāma āghan samāne yonau sahaśeyyāya

jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā

na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha yecaranti

anyena madāhano yāhi tuyaṃ tena vi vṛha rathyevacakrā

rātrībhirasmā ahabhirdaśasyet sūryasya cakṣurmuhurunmimīyāt

divā pṛthivyā mithunā sabandhū yamīryamasyabibhṛyādajāmi

ā
ghā tā ghachānuttarā yughāni yatra jāmayaḥ kṛṇavannajāmi

upa barbṛhi vṛṣabhāya bāhumanyamichasva subhaghepatiṃ mat

kiṃ bhratāsad yadanāthaṃ bhavāti kimu svasā yan nirtirnighachat

kāmamūtā bahvetad rapāmi tanvā me tanvaṃ sampipṛghdhi

na vā u te tanvā tanvaṃ saṃ papṛcyāṃ pāpamāhuryaḥsvasāraṃ nighachāt

anyena mat pramudaḥ kalpayasva na tebhrāta subhaghe vaṣṭyetat

bato batasi yama naiva te mano hṛdayaṃ cāvidāma

anyā kilatvāṃ kakṣyeva yuktaṃ pari ṣvajāte libujeva vṛkṣam

anyamū ṣu tvaṃ yamyanya u tvāṃ pari ṣvajāte libujevavṛkṣam

tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣvasaṃvidaṃ subhadrām
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 10