Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 102

Rig Veda Book 10. Hymn 102

Rig Veda Book 10 Hymn 102

पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया

अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव

उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम

रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना

अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः

दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम

उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति

पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन

नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः

तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय

ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी

दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम

उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन

इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान

शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः

नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त

इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम

येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु

आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति

नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत

परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन

एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम

तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः

वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा


pra te rathaṃ mithūkṛtamindro.avatu dhṛṣṇuyā

asminnājau puruhūta śravāyye dhanabhakṣeṣu no.ava

ut sma vāto vahati vāso.asyā adhirathaṃ yadajayat sahasram

rathīrabhūn mudghalānī ghaviṣṭau bhare kṛtaṃ vyacedindrasenā

antaryacha jighāṃsato vajramindrābhidāsataḥ

dāsasyavā maghavannāryasya vā sanutaryavayā vadham

udno hradamapibajjarhṛṣāaḥ kūṭaṃ sma tṛṃhadabhimātimeti

pra muṣkabhāraḥ śrava ichamāno.ajirambāhū abharat siṣāsan

nyakrandayannupayanta enamamehayan vṛṣabhaṃ madhya ājeḥ

tena sūbharvaṃ śatavat sahasraṃ ghavāṃ mudghalaḥ pradhanejighāya

kakardave vṛṣabho yukta āsīdavāvacīt sārathirasya keśī


dudheryuktasya dravataḥ sahānasa ṛchanti ṣmā niṣpadomudghalānīm

uta pradhimudahannasya vidvānupāyunagh vaṃsaghamatraśikṣan

indra udāvat patimaghnyānāmaraṃhatapadyābhiḥ kakudmān

śunamaṣtrāvyacarat kapardī varatrāyāṃ dārvānahyamānaḥ

nṛmṇāni kṛṇvan bahave janāya ghāḥpaspaśānastaviṣīradhatta

imaṃ taṃ paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhyedrughaṇaṃ śayānam

yena jighāya śatavat sahasraṃ ghavāmmudghalaḥ pṛtanājyeṣu

āre aghā ko nvitthā dadarśa yaṃ yuñjanti taṃ vāsthāpayanti

nāsmai tṛṇaṃ nodakamā bharantyuttaro dhurovahati pradediśat

parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan

eṣaiṣyā cid rathyā jayema sumaṅghalaṃ sinavadastu sātam

tvaṃ viśvasya jaghataścakṣurindrāsi cakṣuṣaḥ

vṛṣāyadājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā
aristotle politics book ii| aristotle politics book ii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 102