Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 106

Rig Veda Book 10. Hymn 106

Rig Veda Book 10 Hymn 106

उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेव

सध्रीचीना यातवे परेमजीगः सुदिनेवप्र्क्ष आ तंसयेथे

उष्टारेव फर्वरेषु शरयेथे परायोगेव शवात्र्या शासुरेथः

दूतेव हि षठो यशसा जनेषु माप सथातम्महिषेवापानात

साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टम

अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथः पुरुत्रा

आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीव तुर्यै

इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेव हवमागमिष्टम

वंसगेव पूषर्या शिम्बाता मित्रेव रता शतराशातपन्ता

वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा

सर्ण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका

उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु

पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषु तर्तरीथौग्रा

रभू नापत खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद रयीणाम

घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम

पतरेव चचरा चन्द्रनिर्णिं मनर्ङगामनन्या न जग्मी

बर्हन्तेव गम्भरेषु परतिष्ठां पादेव गाधं तरतेविदाथः

कर्णेव शासुरनु हि समराथो.अंशेव नोभजतं चित्रमप्नः

आरङगरेव मध्वेरयेथे सारघेव गवि नीचीनबारे

कीनारेव सवेदमासिष्विदाना कषामेवोर्जा सूयवसात्सचेथे

रध्याम सतोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातम

यशो न पक्वं मधु गोष्वन्तरा भूतांशोश्विनोः काममप्राः


ubhā u nūnaṃ tadidarthayethe vi tanvāthe dhiyovaśtrāpaseva

sadhrīcīnā yātave premajīghaḥ sudinevapṛkṣa ā taṃsayethe

uṣṭāreva pharvareṣu śrayethe prāyogheva śvātryā śāsurethaḥ

dūteva hi ṣṭho yaśasā janeṣu māpa sthātammahiṣevāpānāt

sākaṃyujā śakunasyeva pakṣā paśveva citrā yajurāghamiṣṭam

aghniriva devayordīdivāṃsā parijmānevayajathaḥ purutrā

pī vo asme pitareva putroghreva rucā nṛpatīva turyai

iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havamāghamiṣṭam

vaṃsagheva pūṣaryā śimbātā mitreva ṛtā śatarāśātapantā

vājevoccā vayasā gharmyeṣṭhā meṣeveṣāsaparyā purīṣā


sṛṇyeva jarbharī turpharītū naitośeva turpharīparpharīkā

udanyajeva jemanā maderū tā me jarāyvajarammarāyu

pajreva carcaraṃ jāraṃ marāyu kṣadmevārtheṣu tartarīthaughrā

bhū nāpat kharamajrā kharajrurvāyurna parpharatkṣayad rayīṇām

gharmeva madhu jaṭhare sanerū bhaghevitā turpharīphārivāram

patareva cacarā candranirṇiṃ manaṛṅghāmananyā na jaghmī

bṛhanteva ghambhareṣu pratiṣṭhāṃ pādeva ghādhaṃ taratevidāthaḥ

karṇeva śāsuranu hi smarātho.aṃśeva nobhajataṃ citramapna

raṅghareva madhverayethe sāragheva ghavi nīcīnabāre

kīnāreva svedamāsiṣvidānā kṣāmevorjā sūyavasātsacethe

dhyāma stomaṃ sanuyāma vājamā no mantraṃ sarathehopayātam

yaśo na pakvaṃ madhu ghoṣvantarā bhūtāṃśoaśvinoḥ kāmamaprāḥ
legends and superstition| legends of king arthur
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 106