Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 107

Rig Veda Book 10. Hymn 107

Rig Veda Book 10 Hymn 107

आविरभून महि माघोनमेषां विश्वं जीवं तमसो निरमोचि

महि जयोतिः पित्र्भिर्दत्तमागादुरुः पन्थादक्षिणाया अदर्शि

उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह तेसूर्येण

हिरण्यदा अम्र्तत्वं भजन्ते वासोदाः सोम परतिरन्त आयुः

दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि तेप्र्णन्ति

अथा नरः परयतदक्षिणासो.अवद्यभियाबहवः पर्णन्ति

शतधारं वायुमर्कं सवर्विदं नर्चक्षसस्ते अभिचक्षते हविः

ये पर्णन्ति पर च यछन्ति संगमे तेदक्षिणां दुहते सप्तमातरम

दक्षिणावान परथमो हूत एति दक्षिणावान गरामणीरग्रमेति

तमेव मन्ये नर्पतिं जनानां यः परथमोदक्षिणामाविवाय

तमेव रषिं तमु बरह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम

स शुक्रस्य तन्वो वेद तिस्रो यः परथमोदक्षिणया रराध

दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद धिरण्यम

दक्षिणान्नं वनुते यो न आत्मादक्षिणां वर्म कर्णुते विजानन

न भोजा मम्रुर्न नयर्थमीयुर्न रिष्यन्ति न वयथन्ते हभोजाः

इदं यद विश्वं भुवनं सवश्चैतत सर्वन्दक्षिणैभ्यो ददाति

भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं यासुवासाः

भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः परयन्ति

भोजायाश्वं सं मर्जन्त्याशुं भोजायास्ते कन्याशुम्भमाना

भोजस्येदं पुष्करिणीव वेश्म परिष्क्र्तन्देवमानेव चित्रम

भोजमश्वाः सुष्ठुवाहो वहन्ति सुव्र्द रथो वर्ततेदक्षिणायाः

भोजं देवासो.अवता भरेषु भोजःशत्रून समनीकेषु जेता

virabhūn mahi māghonameṣāṃ viśvaṃ jīvaṃ tamaso niramoci

mahi jyotiḥ pitṛbhirdattamāghāduruḥ panthādakṣiṇāyā adarśi

uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha tesūryeṇa

hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pratiranta āyu


daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi tepṛṇanti

athā naraḥ prayatadakṣiṇāso.avadyabhiyābahavaḥ pṛṇanti

śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhicakṣate haviḥ

ye pṛṇanti pra ca yachanti saṃghame tedakṣiṇāṃ duhate saptamātaram

dakṣiṇāvān prathamo hūta eti dakṣiṇāvān ghrāmaṇīraghrameti

tameva manye nṛpatiṃ janānāṃ yaḥ prathamodakṣiṇāmāvivāya

tameva ṛṣiṃ tamu brahmāṇamāhuryajñanyaṃ sāmaghāmukthaśāsam

sa śukrasya tanvo veda tisro yaḥ prathamodakṣiṇayā rarādha

dakṣiṇāśvaṃ dakṣiṇā ghāṃ dadāti dakṣiṇā candramuta yad dhiraṇyam

dakṣiṇānnaṃ vanute yo na ātmādakṣiṇāṃ varma kṛṇute vijānan

na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante habhojāḥ


idaṃ yad viśvaṃ bhuvanaṃ svaścaitat sarvandakṣiṇaibhyo dadāti

bhojā jighyuḥ surabhiṃ yonimaghre bhojā jighyurvadhvaṃ yāsuvāsāḥ


bhojā jighyurantaḥpeyaṃ surāyā bhojā jighyurye ahūtāḥ prayanti

bhojāyāśvaṃ saṃ mṛjantyāśuṃ bhojāyāste kanyāśumbhamānā

bhojasyedaṃ puṣkariṇīva veśma pariṣkṛtandevamāneva citram

bhojamaśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartatedakṣiṇāyāḥ


bhojaṃ devāso.avatā bhareṣu bhojaḥśatrūn samanīkeṣu jetā
yeats the rose tree| poems yeats second coming
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 107