Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 109

Rig Veda Book 10. Hymn 109

Rig Veda Book 10 Hymn 109

ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा

वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन

सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः

अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय

हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन

न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य

देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः

भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन

बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम

तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः

पुनर्वै देवा अददुः पुनर्मनुष्या उत

राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः

पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम

ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते


te.avadan prathamā brahmakilbiṣe.akūpāraḥ salilomātariśvā

vīḷuharāstapa ughro mayobhūrāpo devīḥprathamajā ṛtena

somo rājā prathamo brahmajāyāṃ punaḥ prāyachadahṛṇīyamānaḥ

anvartitā varuṇo mitra āsīdaghnirhotāhastaghṛhyā nināya

hastenaiva ghrāhya ādhirasyā brahmajāyeyamiti cedavocan

na dūtāya prahye tastha eṣā tathā rāṣṭraṃ ghupitaṃkṣatriyasya

devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ

bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhātiparame vyoman

brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavatyekamaṅgham

tena jāyāmanvavindad bṛhaspatiḥ somena nītāṃjuhvaṃ na devāḥ


punarvai devā adaduḥ punarmanuṣyā uta

rājānaḥsatyaṃ kṛṇvānā brahmajāyāṃ punardadu


punardāya brahmajāyāṃ kṛtvī devairnikilbiṣam

ūrjampṛthivyā bhaktvāyorughāyamupāsate
polyglot bible| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 109