Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 110

Rig Veda Book 10. Hymn 110

Rig Veda Book 10 Hymn 110

समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः

आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः

तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व

मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः

आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः

तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान

पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम

वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम

वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः

देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ

दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने

दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै

परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता

आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती

तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु

य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा

तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान

उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि

वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन

सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः

अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः


samiddho adya manuṣo duroṇe devo devān yajasi jātaveda

ā
ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasipracetāḥ


tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva

manmāni dhībhiruta yajñaṃ ṛndhan devatrā cakṛṇuhyadhvaraṃ na

juhvāna īḍyo vandyaścā yāhyaghne vasubhiḥ sajoṣāḥ


tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān

prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyateaghre ahnām

vyu prathate vitaraṃ varīyo devebhyo aditayesyonam

vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥśumbhamānāḥ


devīrdvāro bṛhatīrviśvaminvā devebhyobhavata suprāyaṇāḥ

ā
suṣvayantī yajate upāke uṣāsānaktā sadatāṃ niyonau

divye yoṣaṇe bṛhatī surukme adhi śriyaṃśukrapiśaṃ dadhāne

daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣoyajadhyai

pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥpradiśā diśantā

ā
no yajñaṃ bhāratī tūyametviḷā manuṣvadihacetayantī

tisro devīrbarhiredaṃ syonaṃ sarasvatīsvapasaḥ sadantu

ya ime dyāvāpṛthivī janitrī rūpairapiṃśad bhuvanāniviśvā

tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān

upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthāhavīṃṣi

vanaspatiḥ śamitā devo aghniḥ svadantu havyammadhunā ghṛtena

sadyo jāto vyamimīta yajñamaghnirdevānāmabhavatpuroghāḥ


asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃhaviradantu devāḥ
deluge and song book| earths length of day in relation to the earth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 110