Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 111

Rig Veda Book 10. Hymn 111

Rig Veda Book 10 Hymn 111

मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम

इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः

रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट

उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि

इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय

आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः

इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः

पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता

इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम

महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान

वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः

वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः

सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन

आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद

दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः

कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः

सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन

मुमुक्षमाणा उत या मुमुच्रे.अधेदेता नरमन्ते नितिक्ताः

सध्रीचीः सिन्धुमुशतीरिवायन सनाज्जार आरितःपूर्भिदासाम

अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसून्र्ता इन्द्र पूर्वीः


manīṣiṇaḥ pra bharadhvaṃ manīṣāṃ yathā-yathā matayaḥsanti nṛṇām

indraṃ satyairerayāmā kṛtebhiḥ sa hivīro ghirvaṇasyurvidāna

tasya hi sadaso dhītiradyaut saṃ ghārṣṭeyo vṛṣabhoghobhirānaṭ

udatiṣṭhat taviṣeṇā raveṇa mahānti citsaṃ vivyācā rajāṃsi

indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya

ān menāṃ kṛṇvannacyuto bhuvad ghoḥ patirdivaḥ sanajā apratīta


indro mahnā mahato arṇavasya vratāminādaṅghirobhirghṛṇānaḥ

purūṇi cin ni tatānā rajāṃsi dādhāra yodharuṇaṃ satyatātā

indro divaḥ pratimānaṃ pṛthivyā viśvā veda savanā hantiśuṣṇam

mahīṃ cid dyāmātanot sūryeṇa cāskambha citkambhanena skabhīyān

vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasyamāyāḥ


vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavomaghavan bāhvojāḥ


sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan

ā yan nakṣatraṃ dadṛśe divo na punaryato nakiraddhā nu veda

dūraṃ kila prathamā jaghmurāsāmindrasya yāḥ prasavesasrurāpaḥ

kva svidaghraṃ kva budhna āsāmāpomadhyaṃ kva vo nūnamanta


sṛjaḥ sindhūnrahinā jaghrasānānādidetāḥ pra vivijrejavena

mumukṣamāṇā uta yā mumucre.adhedetā naramante nitiktāḥ


sadhrīcīḥ sindhumuśatīrivāyan sanājjāra āritaḥpūrbhidāsām

astamā te pārthivā vasūnyasme jaghmuḥsūnṛtā indra pūrvīḥ
oldest sanskrit veda hymn| oldest sanskrit veda hymn
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 111