Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 121

Rig Veda Book 10. Hymn 121

Rig Veda Book 10 Hymn 121

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत

स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम

य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः

यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम

यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव

य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः

यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम

येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः

यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम

यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने

यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम

आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम

ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम

यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम

यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम

मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान

यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम

परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव

यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम


hiraṇyagharbhaḥ samavartatāghre bhūtasya jātaḥ patirekaāsīt

sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāyahaviṣā vidhema

ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ


yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāyahaviṣā vidhema

yaḥ prāṇato nimiṣato mahitvaika id rājā jaghato babhūva

ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema

yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ

yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣāvidhema

yena dyaurughrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yenanākaḥ

yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema

yaṃ krandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne

yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema

āpo ha yad bṛhatīrviśvamāyan gharbhaṃ dadhānājanayantīraghnim

tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema

yaścidāpo mahinā paryapaśyad dakṣaṃ dadhānājanayantīryajñam

yo deveṣvadhi deva eka āsīt kasmaidevāya haviṣā vidhema

mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna

yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema

prajāpate na tvadetānyanyo viśvā jātāni pari tābabhūva

yatkāmāste juhumastan no astu vayaṃ syāma patayorayīṇām
eptuagint greek strongs number| eptuagint greek strongs number
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 121