Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 127

Rig Veda Book 10. Hymn 127

Rig Veda Book 10 Hymn 127

रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः

विश्वाधि शरियो.अधित

ओर्वप्रा अमर्त्या निवतो देव्युद्वतः

जयोतिषा बाधतेतमः

निरु सवसारमस्क्र्तोषसं देव्यायती

अपेदु हासतेतमः

सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि

वर्क्षेन वसतिं वयः

नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः

निश्येनासश्चिदर्थिनः

यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये

अथा नःसुतरा भव

उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित

उष रणेवयातय

उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः

रात्रि सतोमंन जिग्युषे


rātrī vyakhyadāyatī purutrā devyakṣabhiḥ

viśvāadhi śriyo.adhita

orvaprā amartyā nivato devyudvataḥ

jyotiṣā bādhatetama


niru svasāramaskṛtoṣasaṃ devyāyatī

apedu hāsatetama


sā no adya yasyā vayaṃ ni te yāmannnavikṣmahi

vṛkṣena vasatiṃ vaya


ni ghrāmāso avikṣata ni padvanto ni pakṣiṇaḥ

niśyenāsaścidarthina


yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye

athā naḥsutarā bhava

upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktamasthita

uṣa ṛṇevayātaya

upa te ghā ivākaraṃ vṛṇīva duhitardivaḥ

rātri stomaṃna jighyuṣe
romances sexy friends lovers romance| romances christian romances friend lover
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 127