Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 13

Rig Veda Book 10. Hymn 13

Rig Veda Book 10 Hymn 13

युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः

शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः

यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः

आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः

पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन

अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि

देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत

बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत

सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम

उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः


yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyevasūre

śṛ
vantu viśve amṛtasya putrā ā ye dhāmānidivyāni tasthu


yame iva yatamāne yadaitaṃ pra vāṃ bharan mānuṣādevayanta

ā
sīdataṃ svamu lokaṃ vidāne svāsasthebhavatamindave na


pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena

akṣareṇa prati mima etāṃ ṛtasya nābhāvadhi saṃ punāmi

devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃnāvṛṇīta

bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃyamastanvaṃ prārirecīt

sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam

ubhe idasyobhayasya rājata ubhe yatete ubhayasyapuṣyataḥ
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 13