Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 133

Rig Veda Book 10. Hymn 133

Rig Veda Book 10 Hymn 133

परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत

अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु

तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम

अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु

वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः

अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु

यो न इन्द्राभितो जनो वर्कायुरादिदेशति

अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु

यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः

अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु

वयमिन्द्र तवायवः सखित्वमा रभामहे

रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु

अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे

अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः


pro ṣvasmai purorathamindrāya śūṣamarcata

abhīke cidulokakṛt saṃghe samatsu vṛtrahāsmākaṃ bodhi coditānabhantāmanyakeṣāṃ jyākā adhi dhanvasu

tvaṃ sindhūnravāsṛjo.adharāco ahannahim

aśatrurindrajajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahenabhantāmanyakeṣāṃ jyākā adhi dhanvasu

vi ṣu viśvā arātayo.aryo naśanta no dhiyaḥ

astāsiśatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu

yo na indrābhito jano vṛkāyurādideśati

adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākāadhi dhanvasu

yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ

ava tasyabalaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃjyākā adhi dhanvasu

vayamindra tvāyavaḥ sakhitvamā rabhāmahe

ṛtasya naḥpathā nayāti viśvāni duritā nabhantāmanyakeṣāṃjyākā adhi dhanvasu

asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃjaritre

achidrodhnī pīpayad yathā naḥ sahasradhārāpayasā mahī ghauḥ
odes 400| odes 400
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 133