Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 134

Rig Veda Book 10. Hymn 134

Rig Veda Book 10 Hymn 134

उभे यदिन्द्र रोदसी आपप्राथोषा इव

महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत

अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम

अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत

अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन

शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य...

अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे

रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य...

अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः

दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य...

दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः

पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य...

नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि

पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे


ubhe yadindra rodasī āpaprāthoṣā iva

mahāntaṃ tvāmahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitryajījanadbhadrā janitryajījanat

ava sma durhaṇāyato martasya tanuhi sthiram

adhaspadaṃ tamīṃ kṛdhi yo asmānādideśati devī janitryajījanad bhadrājanitryajījanat

ava tyā bṛhatīriṣo viśvaścandrā amitrahan

śacībhiḥśakra dhūnuhīndra viśvābhirūtibhirdevī janitry...


ava yat tvaṃ śatakratavindra viśvāni dhūnuṣe

rayiṃna sunvate sacā sahasriṇībhirūtibhirdevī janitry...


ava svedā ivābhito viṣvak patantu didyavaḥ

dūrvāyā ivatantavo vyasmadetu durmatirdevī janītry...


dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ

pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry...


nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṃcarāmasi

pakṣebhirapikakṣebhiratrābhi saṃ rabhāmahe
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 134