Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 135

Rig Veda Book 10. Hymn 135

Rig Veda Book 10 Hymn 135

यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः

अत्रा नोविश्पतिः पिता पुराणाननु वेनति

पुराणाननुवेनन्तं चरन्तं पापयामुया

असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः

यं कुमार नवं रथमचक्रं मनसाक्र्णोः

एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि

यं कुमार परावर्तयो रथं विप्रेभ्यस परि

तंसामानु परावर्तत समितो नाव्याहितम

कः कुमारमजनयद रथं को निरवर्तयत

कः सवित तदद्य नो बरूयादनुदेयी यथाभवत

यथाभवदनुदेयी ततो अग्रमजायत

पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम

इदं यमस्य सादनं देवमानं यदुच्यते

इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः


yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ

atrā noviśpatiḥ pitā purāṇānanu venati

purāṇānanuvenantaṃ carantaṃ pāpayāmuyā

asūyannabhyacākṣaṃ tasmā aspṛhayaṃ puna


yaṃ kumāra navaṃ rathamacakraṃ manasākṛṇoḥ

ekeṣaṃviśvataḥ prāñcamapaśyannadhi tiṣṭhasi

yaṃ kumāra prāvartayo rathaṃ viprebhyas pari

taṃsāmānu prāvartata samito nāvyāhitam

kaḥ kumāramajanayad rathaṃ ko niravartayat

kaḥ svit tadadya no brūyādanudeyī yathābhavat

yathābhavadanudeyī tato aghramajāyata

purastād budhnaātataḥ paścān nirayaṇaṃ kṛtam

idaṃ yamasya sādanaṃ devamānaṃ yaducyate

iyamasyadhamyate nāḷīrayaṃ ghīrbhiḥ pariṣkṛtaḥ
veda sama veda yajur veda| rig veda sama veda yajur veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 135