Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 138

Rig Veda Book 10. Hymn 138

Rig Veda Book 10 Hymn 138

तव तय इन्द्र सख्येषु वह्नय रतं मन्वाना वयदर्दिरुर्वलम

यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः

अवास्र्जः परस्वः शवञ्चयो गिरिनुदाज उस्रा अपिबोमधु परियम

अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य रतजातया गिरा

वि सूर्यो मध्ये अमुचद रथं दिवो विदद दासय परतिमानमार्यः

दर्ळानि पिप्रोरसुरस्य मायिन इन्द्रो वयास्यच्चक्र्वान रजिश्वना

अनाध्र्ष्टानि धर्षितो वयास्यन निधीन्रदेवानम्र्णदयास्यः

मासेव सूर्यो वसु पुर्यमा ददे गर्णानःशत्रून्रश्र्णाद विरुक्मता

अयुद्धसेनो विभ्वा विभिन्दता दाशद वर्त्रहा तुज्यानि तेजते

इन्द्रस्य वज्रादबिभेदभिश्नथः पराक्रामच्छुन्ध्युरजहदुष अनः

एता तया ते शरुत्यानि केवला यदेक एकमक्र्णोरयज्ञम

मासां विधानमदधा अधि दयवि तवया विभिन्नम्भरति परधिं पिता


tava tya indra sakhyeṣu vahnaya ṛtaṃ manvānā vyadardirurvalam

yatrā daśasyannuṣaso riṇannapaḥ kutsāyamanmannahyaśca daṃsaya


avāsṛjaḥ prasvaḥ śvañcayo ghirinudāja usrā apibomadhu priyam

avardhayo vanino asya daṃsasā śuśocasūrya ṛtajātayā ghirā

vi sūryo madhye amucad rathaṃ divo vidad dāsaya pratimānamāryaḥ

dṛḷāni piprorasurasya māyina indro vyāsyaccakṛvān ṛjiśvanā

anādhṛṣṭni dhṛṣito vyāsyan nidhīnradevānamṛṇadayāsyaḥ

māseva sūryo vasu puryamā dade ghṛṇānaḥśatrūnraśṛṇād virukmatā

ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate

indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyurajahaduṣa ana


etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam

māsāṃ vidhānamadadhā adhi dyavi tvayā vibhinnambharati pradhiṃ pitā
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 138