Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 141

Rig Veda Book 10. Hymn 141

Rig Veda Book 10 Hymn 141

अग्ने अछा वदेह नः परत्यं नः सुमना भव

पर नोयछ विशस पते धनदा असि नस्त्वम

पर नो यछत्वर्यमा पर भगः पर बर्हस्पतिः

परदेवाः परोत सून्र्ता रायो देवी ददातु नः

सोमं राजानमवसे.अग्निं गीर्भिर्हवामहे

आदित्यान्विष्णुं सूर्यं बरह्माणं च बर्हस्पतिम

इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे

यथा नः सर्वैज्जनः संगत्यां सुमना असत

अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय

वातंविष्णुं सरस्वतीं सवितारं च वाजिनम

तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय

तवं नोदेवतातये रायो दानाय चोदय


aghne achā vadeha naḥ pratyaṃ naḥ sumanā bhava

pra noyacha viśas pate dhanadā asi nastvam

pra no yachatvaryamā pra bhaghaḥ pra bṛhaspatiḥ

pradevāḥ prota sūnṛtā rāyo devī dadātu na


somaṃ rājānamavase.aghniṃ ghīrbhirhavāmahe

ādityānviṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim

indravāyū bṛhaspatiṃ suhaveha havāmahe

yathā naḥ sarvaijjanaḥ saṃghatyāṃ sumanā asat

aryamaṇaṃ bṛhaspatimindraṃ dānāya codaya

vātaṃviṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam

tvaṃ no aghne aghnibhirbrahma yajñaṃ ca vardhaya

tvaṃ nodevatātaye rāyo dānāya codaya
kasturi ranga ranga telugu song| traffic signs manual chapter 3 regulatory sign
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 141