Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 142

Rig Veda Book 10. Hymn 142

Rig Veda Book 10 Hymn 142

अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम

भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि

परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे

पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना

उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः

उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम

यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना

यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम

परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः

बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम

उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः

उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु

अपामिदं नययनं समुद्रस्य निवेशनम

अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः

हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे


ayamaghne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam

bhadraṃ hi śarma trivarūthamasti ta ārehiṃsānāmapa didyumā kṛdhi

pravat te aghne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase

pra saptayaḥ pra saniṣanta no dhiyaḥ puraścarantipaśupā iva tmanā

uta vā u pari vṛṇakṣi bapsad bahoraghna ulapasya svadhāvaḥ

uta khilyā urvarāṇāṃ bhavanti mā te hetiṃ taviṣīṃcukrudhāma

yadudvato nivato yāsi bapsat pṛthagheṣi praghardhinīvasenā

yadā te vāto anuvāti śocirvapteva śmaśru vapasipra bhūma

pratyasya śreṇayo dadṛśra ekaṃ niyānaṃ bahavo rathāsaḥ

bāhū yadaghne anumarmṛjāno nyaṃṃ uttānāmanveṣibhūmim

ut te śuṣmā jihatāmut te arcirut te aghne śaśamānasyavājāḥ


ucchvañcasva ni nama vardhamāna ā tvādya viśvevasavaḥ sadantu

apāmidaṃ nyayanaṃ samudrasya niveśanam

anyaṃkṛṇuṣvetaḥ panthāṃ tena yāhi vaśānanu

āyane te parāyaṇe dūrvā rohantu puṣpiṇiḥ

hradāścapuṇḍarīkāṇi samudrasya ghṛhā ime
define direction of selection in biology| cell diagrams biology
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 142