Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 146

Rig Veda Book 10. Hymn 146

Rig Veda Book 10 Hymn 146

अरण्यान्यरण्यान्यसौ या परेव नश्यसि

कथाग्रामं न पर्छसि न तवा भीरिव विन्दती.अ.अ.अन

वर्षारवाय वदते यदुपावति चिच्चिकः

आघाटिभिरिवधावयन्नरण्यानिर्महीयते

उत गाव इवादन्त्युत वेश्मेव दर्श्यते

उतो अरण्यानिःसायं शकटीरिव सर्जति

गामङगैष आ हवयति दार्वङगैषो अपावधीत

वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते

न वा अरण्यानिर्हन्त्यन्यश्चेन नाभिगछति

सवादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते

आञ्जनगन्धिं सुरभिं बह्वन्नामक्र्षीवलाम

पराहम्म्र्गाणां मातरमरण्यानिमशंसिषम


araṇyānyaraṇyānyasau yā preva naśyasi

kathāghrāmaṃ na pṛchasi na tvā bhīriva vindatī.a.a.an

vṛṣāravāya vadate yadupāvati ciccika

ghāṭibhirivadhāvayannaraṇyānirmahīyate

uta ghāva ivādantyuta veśmeva dṛśyate

uto araṇyāniḥsāyaṃ śakaṭīriva sarjati

ghāmaṅghaiṣa ā hvayati dārvaṅghaiṣo apāvadhīt

vasannaraṇyānyāṃ sāyamakrukṣaditi manyate

na vā araṇyānirhantyanyaścen nābhighachati

svādoḥphalasya jaghdhvāya yathākāmaṃ ni padyate

ā
janaghandhiṃ surabhiṃ bahvannāmakṛṣīvalām

prāhammṛghāṇāṃ mātaramaraṇyānimaśaṃsiṣam
false testimony in part law| testimony false in part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 146