Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 148

Rig Veda Book 10. Hymn 148

Rig Veda Book 10 Hymn 148

सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम

आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः

रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः

गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम

अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः

ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः

इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः

तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन

शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः

आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः


suṣvāṇāsa indra stumasi tvā sasavāṃsaśca tuvinṛmṇavājam

ā no bhara suvitaṃ yasya cākan tmanā tanāsanuyāma tvotāḥ

vastvamindra śūra jāto dāsīrviśaḥ sūryeṇasahyāḥ


ghuhā hitaṃ ghuhyaṃ ghūḷamapsu bibhṛmasiprasravaṇe na somam

aryo vā ghiro abhyarca vidvān ṛṣīṇāṃ vipraḥ sumatiṃcakānaḥ

te syāma ye raṇayanta somairenota tubhyaṃrathoḷa bhakṣai


imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śraśavaḥ

tebhirbhava sakraturyeṣu cākannuta trāyasvaghṛṇata uta stīn

śrudhī havamindra śūra pṛthyā uta stavase venyasyārkai

ā
yaste yoniṃ ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ
the great awakening by james bushman| part time court reporter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 148