Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 149

Rig Veda Book 10. Hymn 149

Rig Veda Book 10 Hymn 149

सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत

अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम

यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद

अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम

पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना

सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म

गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना

पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः

हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन

एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम


savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat

aśvamivādhukṣad dhunimantarikṣamatūrtebaddhaṃ savitā samudram

yatrā samudra skabhito vyaunadapāṃ napāt savitā tasyaveda

ato bhūrata ā utthitaṃ rajo.ato dyāvāpṛthivīaprathetām

paścedamanyadabhavad yajatramamartyasya bhuvanasya bhūnā

suparṇo aṅgha saviturgharutmān pūrvo jātaḥ sa u asyānudharma

ghāva iva ghrāmaṃ yūyudhirivāśvān vāśreva vatsaṃsumanā duhānā

patiriva jāyāmabhi no nyetu dhartādivaḥ savitā viśvavāra


hiraṇyastūpaḥ savitaryathā tvāṅghiraso juhve vāje asmin

evā tvārcannavase vandamānaḥ somasyevāṇśuṃ pratijāgharāham
a guide to the perplexed| a guide to the perplexed
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 149