Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 151

Rig Veda Book 10. Hymn 151

Rig Veda Book 10 Hymn 151

शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः

शरद्धां भगस्य मूर्धनि वचसा वेदयमसि

परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः

परियम्भोजेषु यज्वस्विदं म उदितं कर्धि

यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे

एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि

शरद्धां देवा यजमाना वायुगोपा उपासते

शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु

शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि

शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः

raddhayāghniḥ samidhyate śraddhaya huyate havi

raddhāṃ bhaghasya mūrdhani vacasā vedayamasi

priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ

priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi

yathā deva asureṣu śraddhāmughreṣu cakrire

evambhojeṣu yajvasvasmākamuditaṃ kṛdhi

śraddhāṃ devā yajamānā vāyughopā upāsate

śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu

śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari

śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ
i kings bible kjv| i kings bible kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 151