Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 155

Rig Veda Book 10. Hymn 155

Rig Veda Book 10 Hymn 155

अरायि काणे विकटे गिरिं गछ सदान्वे

शिरिम्बिठस्यसत्वभिस्तेभिष टवा चातयामसि

चत्तो इतश्चत्तामुतः सर्वा भरूणान्यारुषी

अराय्यं बरह्मणस पते तीक्ष्णश्र्ण्गोद्र्षन्निहि

अदो यद दारु पलवते सिन्धोः पारे अपूरुषम

तदारभस्व दुर्हणो तेन गछ परस्तरम

यद ध पराचीरजगन्तोरो मण्डूरधाणिकीः

हतािन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः

परीमे गामनेषत पर्यग्निमह्र्षत

देवेष्वक्रतश्रवः क इमाना दधर्षति


arāyi kāṇe vikaṭe ghiriṃ ghacha sadānve

śirimbiṭhasyasatvabhistebhiṣ ṭvā cātayāmasi

catto itaścattāmutaḥ sarvā bhrūṇānyāruṣī


arāyyaṃ brahmaṇas pate tīkṣṇaśṛṇghodṛṣannihi

ado yad dāru plavate sindhoḥ pāre apūruṣam

tadārabhasva durhaṇo tena ghacha parastaram

yad dha prācīrajaghantoro maṇḍūradhāṇikīḥ


hatāindrasya śatravaḥ sarve budbudayāśava


parīme ghāmaneṣata paryaghnimahṛṣata

deveṣvakrataśravaḥ ka imānā dadharṣati
yogi bear named after yogi berra| dog days chapter question
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 155