Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 157

Rig Veda Book 10. Hymn 157

Rig Veda Book 10 Hymn 157

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः

यज्ञं च नस्तन्वं च परजां चादित्यैरिन्द्रः सहचीक्ळिपाति

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्ववितातनूनाम

हत्वाय देवा असुरान यदायन देवा देवत्वमभिरक्षमाणाः

परत्यञ्चमर्कमनयञ्छचीभिरादित सवधामिषिराम्पर्यपश्यन


imā nu kaṃ bhuvanā sīṣadhāmendraśca viśve ca devāḥ


yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ sahacīkḷipāti

ādityairindraḥ saghaṇo marudbhirasmākaṃ bhūtvavitātanūnām

hatvāya devā asurān yadāyan devā devatvamabhirakṣamāṇāḥ


pratyañcamarkamanayañchacībhirādit svadhāmiṣirāmparyapaśyan
philosophical problem moral| philosophical problem moral
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 157