Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 158

Rig Veda Book 10. Hymn 158

Rig Veda Book 10 Hymn 158

सूर्यो नो दिवस पातु वातो अन्तरिक्षात

अग्निर्नःपार्थिवेभ्यः

जोषा सवितर्यस्य ते हरः शतं सवानर्हति

पाहिनो दिद्युतः पतन्त्याः

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः

चक्षुर्धाता दधातु नः

चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः

संचेदं वि च पश्येम

सुसन्द्र्शं तवा वयं परति पश्येम सूर्य

वि पश्येमन्र्चक्षसः


sūryo no divas pātu vāto antarikṣāt

aghnirnaḥpārthivebhya


joṣā savitaryasya te haraḥ śataṃ savānarhati

pāhino didyutaḥ patantyāḥ


cakṣurno devaḥ savitā cakṣurna uta parvataḥ

cakṣurdhātā dadhātu na


cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ

saṃcedaṃ vi ca paśyema

susandṛśaṃ tvā vayaṃ prati paśyema sūrya

vi paśyemanṛcakṣasaḥ
traditional english fairy tale| german fairy tales in english
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 158