Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 16

Rig Veda Book 10. Hymn 16

Rig Veda Book 10 Hymn 16

मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम

यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः

शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः

यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति

सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा

अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः

अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः

यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम

अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः

अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः

यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः

अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश

अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च

नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते

इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम

एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते

करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः

इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन

यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम

तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे

यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः

परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ

उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि

उशन्नुशत आ वह पितॄन हविषे अत्तवे

यं तवमग्ने समदहस्तमु निर्वापया पुनः

कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा

शीतिके शीतिकावति हलादिके हलादिकावति

मण्डूक्या सुसं गम इमं सवग्निं हर्षय


mainamaghne vi daho mābhi śoco māsya tvacaṃ cikṣipo māśarīram

yadā śṛtaṃ kṛṇavo jātavedo.athemenaṃ prahiṇutāt pitṛbhya

ś
taṃ yadā karasi jātavedo.athemenaṃ pari dattātpitṛbhyaḥ

yadā ghachātyasunītimetāmathā devānāṃvaśanīrbhavāti

sūryaṃ cakṣurghachatu vātamātmā dyāṃ ca ghachapṛthivīṃ ca dharmaṇā


apo vā ghacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīrai


ajo bhāghastapasā taṃ tapasva taṃ te śocistapatu taṃ tearciḥ

yāste śivāstanvo jātavedastābhirvahainaṃsukṛtāmu lokam

ava sṛja punaraghne pitṛbhyo yasta āhutaścaratisvadhābhiḥ

ayurvasāna upa vetu śeṣaḥ saṃ ghachatāntanvā jātaveda


yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vāśvāpadaḥ

aghniṣ ṭad viśvādaghadaṃ kṛṇotu somaśca yobrāhmaṇānāviveśa

aghnervarma pari ghobhirvyayasva saṃ prorṇuṣva pīvasāmedasā ca

net tvā dhṛṣṇurharasā jarhṛṣāo dadhṛghvidhakṣyan paryaṅkhayāte

imamaghne camasaṃ mā vi jihvaraḥ priyo devānāmutasomyānām

eṣa yaścamaso devapānastasmin devā amṛtāmādayante

kravyādamaghniṃ pra hiṇomi dūraṃ yamarājño ghachaturipravāhaḥ

ihaivāyamitaro jātavedā devebhyo havyaṃvahatu prajānan

yo aghniḥ kravyāt praviveśa vo ghṛhamimaṃ paśyannitaraṃjātavedasam

taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvāt parame sadhasthe

yo aghniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ

preduhavyāni vocati devebhyaśca pitṛbhya ā


uśantastvā ni dhīmahyuśantaḥ samidhīmahi

uśannuśata ā vaha pitṝn haviṣe attave

yaṃ tvamaghne samadahastamu nirvāpayā punaḥ

kiyāmbvatra rohatu pākadūrvā vyalkaśā

ś
tike śītikāvati hlādike hlādikāvati

maṇḍūkyā susaṃ ghama imaṃ svaghniṃ harṣaya
polyglot bible review| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 16