Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 160

Rig Veda Book 10. Hymn 160

Rig Veda Book 10 Hymn 160

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च

इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति

इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम

य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति

न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति

अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम

निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः

अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ

आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम


tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca

indra mā tvā yajamānāso anye ni rīraman tubhyamimesutāsa


tubhyaṃ sutāstubhyamu sotvāsastvāṃ ghiraḥ śvātryāā hvayanti

indredamadya savanaṃ juṣāṇo viśvasyavidvāniha pāhi somam

ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti

na ghā indrastasya parā dadāti praśastamiccārumasmaikṛṇoti

anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam

niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭa


aśvāyanto ghavyanto vājayanto havāmahe tvopaghantavā u

ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃhuvema
candle imagination inner vision world| pirit of scouting candle
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 160