Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 162

Rig Veda Book 10. Hymn 162

Rig Veda Book 10 Hymn 162

बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः

अमीवायस्ते गर्भं दुर्णामा योनिमाशये

यस्ते गर्भममीवा दुर्णामा योनिमाशये

अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत

यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम

जातंयस्ते जिघांसति तमितो नाशयामसि

यस्त ऊरू विहरत्यन्तरा दम्पती शये

योनिं योन्तरारेळि तमितो नाशयामसि

यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते

परजां यस्ते जिघांसति तमितो नाशयामसि

यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते

परजां यस्ते जिघांसति तमितो नाशयामसि


brahmaṇāghniḥ saṃvidāno rakṣohā bādhatāmitaḥ

amīvāyaste gharbhaṃ durṇāmā yonimāśaye

yaste gharbhamamīvā durṇāmā yonimāśaye

aghniṣ ṭambrahmaṇā saha niṣ kravyādamanīnaśat

yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam

jātaṃyaste jighāṃsati tamito nāśayāmasi

yasta ūrū viharatyantarā dampatī śaye

yoniṃ yoantarāreḷi tamito nāśayāmasi

yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate

prajāṃ yaste jighāṃsati tamito nāśayāmasi

yastvā svapnena tamasā mohayitvā nipadyate

prajāṃ yaste jighāṃsati tamito nāśayāmasi
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 162