Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 164

Rig Veda Book 10. Hymn 164

Rig Veda Book 10 Hymn 164

अपेहि मनसस पते.अप कराम परश्चर

परो निरतया आचक्ष्व बहुधा जीवतो मनः

भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम

भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः

यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः

अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु

यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि

परचेता नाङगिरसो दविषतां पात्यंहसः

अजैष्माद्यासनाम चाभूमानागसो वयम

जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु


apehi manasas pate.apa krāma paraścara

paro nirtyā ācakṣva bahudhā jīvato mana


bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam

bhadraṃ vaivasvate cakṣurbahutrā jīvato mana


yadāśasā niḥśasābhiśasopārima jāghrato yat svapantaḥ

aghnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu

yadindra brahmaṇas pate.abhidrohaṃ carāmasi

pracetā naāṅghiraso dviṣatāṃ pātyaṃhasa


ajaiṣmādyāsanāma cābhūmānāghaso vayam

jāghratsvapnaḥsaṃkalpaḥ pāpo yaṃ dviṣmastaṃ sa ṛchatu yo no dveṣṭitaṃ ṛchatu
mas por que est?? orlando furioso| mas por que est?? orlando furioso
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 164