Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 170

Rig Veda Book 10. Hymn 170

Rig Veda Book 10 Hymn 170

विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम

वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति

विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम

अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा

इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत

विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम

विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः

येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता


vibhrāḍ bṛhat pibatu somyaṃ madhvāyurdadhad yajñapatāvavihrutam

vātajūto yo abhirakṣati tmanā prajāḥ pupoṣapurudhā vi rājati

vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇesatyamarpitam

amitrahā vṛtrahā dasyuhantamaṃ jyotirjajñeasurahā sapatnahā

idaṃ śreṣṭhaṃ jyotiṣāṃ jyotiruttamaṃ viśvajiddhanajiducyate bṛhat

viśvabhrāḍ bhrājo mahi sūryo dṛśauru paprathe saha ojo acyutam

vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ

yenemāviśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā
apostolic bible polyglot| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 170