Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 178

Rig Veda Book 10. Hymn 178

Rig Veda Book 10 Hymn 178

तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम

अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम

इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम

उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम

सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान

सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम


tyamū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃrathānām

ariṣṭanemiṃ pṛtanājamāśuṃ svastayetārkṣyamihā huvema

indrasyeva rātimājohuvānāḥ svastaye nāvamivā ruhema

urvī na pṛthvī bahule ghabhīre mā vāmetau mā paretauriṣāma

sadyaścid yaḥ śavasā pañca kṛṣṭīḥ sūrya ivajyotiṣāpastatāna

sahasrasāḥ śatasā asya raṃhirnasmā varante yuvatiṃ na śaryām
leonardo da vinci and perspective| leonardo da vinci and perspective
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 178