Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 179

Rig Veda Book 10. Hymn 179

Rig Veda Book 10 Hymn 179

उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम

यदि शरातोजुहोतन यद्यश्रातो ममत्तन

शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम

परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम

शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः

माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः


ut tiṣṭhatāva paśyatendrasya bhāghaṃ ṛtviyam

yadi śrātojuhotana yadyaśrāto mamattana

śrātaṃ haviro ṣvindra pra yāhi jaghāma sūro adhvanovimadhyam

pari tvāsate nidhibhiḥ sakhāyaḥ kulapā navrājapatiṃ carantam

śrātaṃ manya ūdhani śrātamaghnau suśrātaṃ manye tadṛtaṃ navīyaḥ

mādhyandinasya savanasya dadhnaḥ pibendravajrin purukṛjjuṣāṇaḥ
jeremiah films and jeremiah book| jeremiah films and jeremiah book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 179