Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 180

Rig Veda Book 10. Hymn 180

Rig Veda Book 10 Hymn 180

पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु

इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम

मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः

सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व

इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम

अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम


pra sasāhiṣe puruhūta śatrūñ jyeṣṭhaste śuṣma iharātirastu

indrā bhara dakṣiṇenā vasūni patiḥsindhūnāmasi revatīnām

mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ parāvata ā jaghanthāparasyāḥ


sṛkaṃ saṃśāya pavimindra tighmaṃ vi śatrūntāḷi vi mṛdho nudasva

indra kṣatramabhi vāmamojo.ajāyathā vṛṣabhacarṣaṇīnām

apānudo janamamitrayantamuruṃ devebhyoakṛṇoru lokam
2 esdras 7 100| 2 esdras 7 100
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 180