Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 181

Rig Veda Book 10. Hymn 181

Rig Veda Book 10 Hymn 181

परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत

धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः

अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत

धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः

ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम

धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते


prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat

dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭha


avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃghuhā yat

dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre aghne


te.avindan manasā dīdhyānā yaju ṣkannaṃ prathamandevayānam

dhāturdyutānāt savituśca viṣṇorāsūryādabharan gharmamete
1919 aquarian christ gospel jesu| 1919 aquarian christ gospel jesu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 181