Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 19

Rig Veda Book 10. Hymn 19

Rig Veda Book 10 Hymn 19

नि वर्तध्वं मानु गातास्मान सिषक्त रेवतीः

अग्नीषोमापुनर्वसू अस्मे धारयतं रयिम

पुनरेना नि वर्तय पुनरेना नया कुरु

इन्द्र एणा नियछत्वग्निरेना उपाजतु

पुनरेता नि वर्तन्तामस्मिन पुष्यन्तु गोपतौ

इहैवाग्नेनि धारयेह तिष्ठतु या रयिः

यन नियानं नययनं संज्ञानं यत परायणम

आवर्तनं निवर्तनं यो गोपा अपि तं हुवे

य उदानड वययनं य उदानट परायणम

आवर्तनंनिवर्तनमपि गोपा नि वर्तताम

आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि

जीवाभिर्भुनजामहै

परि वो विश्वतो दध ऊर्जा घर्तेन पयसा

ये देवाः केच यज्ञियास्ते रय्या सं सर्जन्तु नः

आ निवर्तन वर्तय नि निवर्तन वर्तय

भूम्याश्चतस्रःप्रदिशस्ताभ्य एना नि वर्तय


ni vartadhvaṃ mānu ghātāsmān siṣakta revatīḥ


aghnīṣomāpunarvasū asme dhārayataṃ rayim

punarenā ni vartaya punarenā nyā kuru

indra eṇā niyachatvaghnirenā upājatu

punaretā ni vartantāmasmin puṣyantu ghopatau

ihaivāghneni dhārayeha tiṣṭhatu yā rayi


yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam

āvartanaṃ nivartanaṃ yo ghopā api taṃ huve

ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam

āvartanaṃnivartanamapi ghopā ni vartatām

ā
nivarta ni vartaya punarna indra ghā dehi

jīvābhirbhunajāmahai

pari vo viśvato dadha ūrjā ghṛtena payasā

ye devāḥ keca yajñiyāste rayyā saṃ sṛjantu na

ā
nivartana vartaya ni nivartana vartaya

bhūmyāścatasraḥpradiśastābhya enā ni vartaya
folklore legend| prefatory note
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 19