Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 191

Rig Veda Book 10. Hymn 191

Rig Veda Book 10 Hymn 191

सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ

इळस पदेसमिध्यसे स नो वसून्या भर

सं गछध्वं सं वदध्वं सं वो मनांसि जानताम

देवा भागं यथा पूर्वे संजानाना उपासते

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम

समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि

समानी व आकूतिः समाना हर्दयानि वः

समानमस्तु वोमनो यथा वः सुसहासति


saṃ-samid yuvase vṛṣannaghne viśvānyarya ā

iḷas padesamidhyase sa no vasūnyā bhara

saṃ ghachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām

devā bhāghaṃ yathā pūrve saṃjānānā upāsate

samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām

samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi

samānī va ākūtiḥ samānā hṛdayāni vaḥ

samānamastu vomano yathā vaḥ susahāsati
developing my krsna consciousne| meditation xvii summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 191