Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 23

Rig Veda Book 10. Hymn 23

Rig Veda Book 10 Hymn 23

यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम

पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा

हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत

रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः

आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः

सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते

अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम

यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान

तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः

सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे

विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे

माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः

विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि


yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃvivratānām

pra śmaśru dodhuvadūrdhvathā bhūd visenābhirdayamāno vi rādhasā

harī nvasya yā vane vide vasvindro maghairmaghavāvṛtrahā bhuvat

ṛbhurvāja ṛbhukṣāḥ patyate śavo.avakṣṇaumi dāsasya nāma cit

yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasyavahato vi sūribhi

ā
tiṣṭhati maghavā sanaśruta indrovājasya dīrghaśravasas pati


so cin nu vṛṣṭiryūthyā svā sacānindraḥ śmaśrūṇiharitābhi pruṣṇute

ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam

yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna

tat-tadidasya pauṃsyaṃ ghṛṇīmasi piteva yastaviṣīṃvāvṛdhe śava


stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃsudānave

vidmā hyasya bhojanaminasya yadā paśuṃ naghopāḥ karāmahe

mākirna enā sakhyā vi yauśustava cendra vimadasya caṛśeḥ

vidmā hi te pramatiṃ deva jāmivadasme te santusakhyā śivāni
polyglot bible bagster| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 23