Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 24

Rig Veda Book 10. Hymn 24

Rig Veda Book 10 Hymn 24

इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम

अस्मे रयिंनि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे

तवां यज्ञेभिरुक्थैरुप हव्येभिरीमहे

शचीपतेशचीनां वि वो मदे शरेष्ठं नो धेहि वार्यं विवक्षसे

यस पतिर्वार्याणामसि रध्रस्य चोदिता

इन्द्रस्तोतॄणामविता वि वो मदे दविषो नः पाह्यंहसोविवक्षसे

युवं शक्रा मायाविना समीची नीरमन्थतम

विमदेनयदिळित नसत्य निरमन्थतम

विश्वे देवा अक्र्पन्त समिच्योर्निष्पतन्त्योः

नसत्यवब्रुवन्देवः पुनरा वहतदिति

मधुमन मे परायणं मधुमत पुनरयनम

त नो देवदेवतय युवं मधुमतस कर्तम


indra somamimaṃ piba madhumantaṃ camū sutam

asme rayiṃni dhāraya vi vo made sahasriṇaṃ purūvaso vivakṣase

tvāṃ yajñebhirukthairupa havyebhirīmahe

śacīpateśacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase

yas patirvāryāṇāmasi radhrasya coditā

indrastotṝṇāmavitā vi vo made dviṣo naḥ pāhyaṃhasovivakṣase

yuvaṃ śakrā māyāvinā samīcī nīramanthatam

vimadenayadiḷita nasatya niramanthatam

viśve devā akṛpanta samicyorniṣpatantyoḥ

nasatyavabruvandevaḥ punarā vahataditi

madhuman me parāyaṇaṃ madhumat punarayanam

ta no devadevataya yuvaṃ madhumatas kṛtam
the vedanta sutra| the vedanta sutra
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 24