Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 25

Rig Veda Book 10. Hymn 25

Rig Veda Book 10 Hymn 25

भद्रं नो अपि वातय मनो दक्षमुत करतुम

अधा तेसख्ये अन्धसो वि वो मदे रणन गवो न यवसे विवक्षसे

हर्दिस्प्र्शस्त असते विश्वेषु सोम ध मसु

अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे

उत वरतनि सोम ते परहं मिनामि पाक्या

अधा पितेवसूनवे वि वो मदे मर्ळ नो अभि चिद वधाद विवक्षसे

समु पर यन्ति धीतयः सर्गासो.अवतानिव

करतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे

तव तये सोम शक्तिभिर्निकामासो वय रण्विरे

गर्त्सस्यधिरस्तवसो वि वो मदे वरजं गोमन्तमश्विनं विवक्षसे

पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत

समाक्र्णोषि जीवसे वि वो मदे विश्वा सम्पश्यन भुवनविवक्षसे

तवं नः सोम विश्वतो गोप अदभ्यो भव

सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे

तवं नः सोम सुक्रतुर्व योधेयाय जाग्र्हि

कषेत्रवित्तरोमनुषो वि वो मदे दरुहो नः पाह्यंहसो विवक्षसे

तवं नो वर्त्र हन्तमेन्द्रस्येन्दो शिवः सखा

यत सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे

अयं घ स तुरो मद इन्द्रस्य वर्धत परियः

अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे

अयं विप्रय दशुषे वजनियर्ति गोमतः

अयंसप्तभ्य आ वरं वि वो मदे परन्धं शरोणं चतरिषद विवक्षसे


bhadraṃ no api vātaya mano dakṣamuta kratum

adhā tesakhye andhaso vi vo made raṇan ghavo na yavase vivakṣase

hṛdispṛśasta asate viśveṣu soma dha masu

adhā kāmā imemama vi vo made vi tiṣṭhante vasūyavo vivakṣase

uta vratani soma te prahaṃ mināmi pākyā

adhā pitevasūnave vi vo made mṛḷa no abhi cid vadhād vivakṣase

samu pra yanti dhītayaḥ sarghāso.avatāniva

kratuṃ naḥsoma jivase vi vo made dharayā camasāniva vivakṣase

tava tye soma śaktibhirnikāmāso vy ṛṇvire

ghṛtsasyadhirastavaso vi vo made vrajaṃ ghomantamaśvinaṃ vivakṣase

paśuṃ naḥ soma rakṣasi purutra viṣṭhitaṃ jaghat

samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanavivakṣase

tvaṃ naḥ soma viśvato ghopa adabhyo bhava

sedha rājannapasridho vi vo made ma no duḥ śaṃsa īśatā vivakṣase

tvaṃ naḥ soma sukraturva yodheyāya jāghṛhi

kṣetravittaromanuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase

tvaṃ no vṛtra hantamendrasyendo śivaḥ sakhā

yat siṃhavante samithe vi vo made yudhyamanastokasātauvivakṣase

ayaṃ gha sa turo mada indrasya vardhata priyaḥ

ayaṃkakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase

ayaṃ vipraya daśuṣe vajaniyarti ghomataḥ

ayaṃsaptabhya ā varaṃ vi vo made prandhaṃ śroṇaṃ catariṣad vivakṣase
arthurian arthurian casebook character theme woman| the bridal of triermain
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 25