Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 28

Rig Veda Book 10. Hymn 28

Rig Veda Book 10 Hymn 28

विश्वो हयन्यो अरिराजगाम ममेदह शवशुरो न जगाम

जक्षीयाद धना उत सोमं पपीयात सवाशितः पुनरस्तं जगायात

स रोरुवद वर्षभस्तिग्मश्र्न्गो वर्ष्मन तस्थाु वरिमन्नाप्र्थिव्याः

विश्वेष्वेनं वर्जनेषु पामि यो मे कुक्षिसुतसोमः पर्णाति

अद्रिणा ते मन्दिन इन्द्र तूयान सुन्वन्ति सोमान पिबसि तवमेशाम

पचन्ति ते वर्षभानत्सि तेषां पर्क्षेण यन्मघवन हूयमानः

इदं सु मे जरितरा चिकिद्धि परतीपं शापं नद्योवहन्ति

लोपाशः सिंहं परत्यञ्चमत्साः करोष्टावराहं निरतक्त कक्षात

कथ त एतदहमा चिकेतं गर्त्सस्य पाकस्तवसोमनीषाम

तवं नो विद्वान रतुथा वि वोचो यमर्धं तेमघवन कषेम्या धूः

एवा हि मां तवसं वर्धयन्ति दिवश्चिन मे बर्हतौत्तरा धुः

पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान

एवा हि मां तवसं जज्ञुरुग्रं कर्मन-कर्मन वर्षणमिन्द्र देवाः

वधीं वर्त्रं वज्रेण मन्दसनो.अप वरजम्महिना दाशुषे वम

देवास आयन परशून्रबिभ्रन वना वर्श्चन्तो अभि विड्भिरायन

नि सुद्र्वं दधतो वक्षणासु यत्रा कर्पीटमनुतद दहन्ति

शशः कषुरं परत्यञ्चं जगाराद्रिं लोगेन वयभेदमारात

बर्हन्तं चिद रहते रन्धयानि वयद वत्सो वर्षभंशूशुवानः

सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं नसिंहः

निरुद्धश्चिन महिषस्तर्ष्यावान गोधा तस्मायथं कर्षदेतत

तेभ्यो गोधा अयथं कर्षदेतद ये बरह्मणः परतिपियन्त्यन्नैः

सिम उक्ष्णो.अवस्र्ष्टानदन्ति सवयं बलानितन्वः शर्णानाः

एते शमीभिः सुशमी अभूवन ये हिन्विरे तन्वः सोमौक्थैः

नर्वद वदन्नुप नो माहि वाजान दिवि शरवोदधिषे नाम वीरः


viśvo hyanyo arirājaghāma mamedaha śvaśuro na jaghāma

jakṣīyād dhanā uta somaṃ papīyāt svāśitaḥ punarastaṃ jaghāyāt

sa roruvad vṛṣabhastighmaśṛngho varṣman tasthāu varimannāpṛthivyāḥ


viśveṣvenaṃ vṛjaneṣu pāmi yo me kukṣisutasomaḥ pṛṇāti

adriṇā te mandina indra tūyān sunvanti somān pibasi tvameśām

pacanti te vṛṣabhānatsi teṣāṃ pṛkṣeṇa yanmaghavan hūyamāna


idaṃ su me jaritarā cikiddhi pratīpaṃ śāpaṃ nadyovahanti

lopāśaḥ siṃhaṃ pratyañcamatsāḥ kroṣṭāvarāhaṃ niratakta kakṣāt

katha ta etadahamā ciketaṃ ghṛtsasya pākastavasomanīṣām

tvaṃ no vidvān ṛtuthā vi voco yamardhaṃ temaghavan kṣemyā dhūḥ


evā hi māṃ tavasaṃ vardhayanti divaścin me bṛhatauttarā dhuḥ

purū sahasrā ni śiśāmi sākamaśatruṃhi ma janitā jajāna

evā hi māṃ tavasaṃ jajñurughraṃ karman-karman vṛṣaṇamindra devāḥ


vadhīṃ vṛtraṃ vajreṇa mandasano.apa vrajammahinā dāśuṣe vam

devāsa āyan paraśūnrabibhran vanā vṛścanto abhi viḍbhirāyan

ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭamanutad dahanti

śaśaḥ kṣuraṃ pratyañcaṃ jaghārādriṃ loghena vyabhedamārāt

bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃśūśuvāna


suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadaṃ nasiṃhaḥ

niruddhaścin mahiṣastarṣyāvān ghodhā tasmāayathaṃ karṣadetat

tebhyo ghodhā ayathaṃ karṣadetad ye brahmaṇaḥ pratipiyantyannaiḥ

sima ukṣṇo.avasṛṣṭnadanti svayaṃ balānitanvaḥ śṛṇnāḥ


ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ somaukthaiḥ

nṛvad vadannupa no māhi vājān divi śravodadhiṣe nāma vīraḥ
valmiki ramayana sanskrit| valmiki ramayana sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 28