Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 31

Rig Veda Book 10. Hymn 31

Rig Veda Book 10 Hymn 31

आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः

तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता सयाम

परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत

अत सवेन करतुना सं वदेत शरेयांसन्दक्षं मनसा जग्र्भ्यात

अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः

अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूम

नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान

भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात

इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन

अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः

अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः

अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः

किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः

सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त

नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति

तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति

सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम

मित्रो यत्र वरुणो अज्यमानो.अग्निर्वने न वयस्र्ष्ट शोकम

सतरीर्यत सूत सद्यो अज्यमाना वयथिरव्यथिः कर्णुतस्वगोपा

पुत्रो यत पुर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद ध पर्छान

उत कण्वं नर्षदः पुत्रमाहुरुत शयावो धनमादत्तवाजि

पर कर्ष्णाय रुशदपिन्वतोधरतमत्र नकिरस्मा अपीपेत

ā
no devānāmupa vetu śaṃso viśvebhisturairavaseyajatraḥ

tebhirvayaṃ suṣakhāyo bhavema taranto viśvāduritā syāma

pari cin marto draviṇaṃ mamanyād ṛtasya pathā namasāvivāset

ata svena kratunā saṃ vadeta śreyāṃsandakṣaṃ manasā jaghṛbhyāt

adhāyi dhītirasasṛghramaṃśāstīrthe na dasmamupayantyumāḥ


abhyānaśma suvitasya śūṣaṃ navedasoamṛtānāmabhūma

nityaścākanyāt svapatirdāmūnā yasmā u devaḥ savitajajāna

bhagho vā ghobhiraryamemanajyāt so asmai caruśchadayaduta syāt

iyaṃ sā bhūyā uṣasāmiva kṣa yad dha kṣumantaḥśavasā samāyan

asya stutiṃ jariturbhikṣamāṇā ānaḥ śaghmāsa upa yantu vājāḥ


asyedeṣā sumatiḥ paprathānābhavat pūrvyā bhumanāghauḥ

asya sanīḷā asurasya yonau samāna ā bharaṇebibhramāṇāḥ


kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ

santasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta

naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivībibharti

tvadaṃ pavitraṃ kṛṇuta svadhāvān yadīṃsūryaṃ na harito vahanti

stegho na kṣāmatyeti pṛthvīṃ mihaṃ na vāto vi havāti bhūma

mitro yatra varuṇo ajyamāno.aghnirvane na vyasṛṣṭa śokam

starīryat sūta sadyo ajyamānā vyathiravyathiḥ kṛṇutasvaghopā

putro yat purvaḥ pitrorjaniṣṭa śamyāṃ ghaurjaghāra yad dha pṛchān

uta kaṇvaṃ nṛṣadaḥ putramāhuruta śyāvo dhanamādattavāji

pra kṛṣṇya ruśadapinvatodhartamatra nakirasmā apīpet
how far can an army march in a day| book hardy preface preface
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 31