Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 34

Rig Veda Book 10. Hymn 34

Rig Veda Book 10 Hymn 34

परावेपा मा बर्हतो मादयन्ति परवातेजा इरिणे वर्व्र्तानाः

सोमस्येव मौजवतस्य भक्षो विभीदको जाग्र्विर्मह्यमछान

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत

अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम

दवेष्टि शवश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारम

अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्य भोगम

अन्ये जायां परि मर्शन्त्यस्य यस्याग्र्धद वेदने वाज्यक्षः

पिता मता भरातर एनमाहुर्न जानीमो नयताबद्धमेतम

यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अव हीयेसखिभ्यः

नयुप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्क्र्तं जारिणीव

सभामेति कितवः पर्छमानो जेष्यामीति तन्वाशूशुजानः

अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधत आ कर्तानि

अक्षास इदनकुशिनो नितोदिनो निक्र्त्वानस्तपनास्तापयिष्णवः

कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताः कितवस्य बर्हणा

तरिपञ्चाशः करीळति वरात एषां देव इव सवितासत्यधर्मा

उग्रस्य चिन मन्यवे ना नमन्ते राजा चिदेभ्योनम इत कर्णोति

नीचा वर्तन्त उपरि सफुरन्त्यहस्तासो हस्तवन्तं सहन्ते

दिव्या अङगारा इरिणे नयुप्ताः शीताः सन्तो हर्दयंनिर्दहन्ति

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वित

रणावा बिभ्यद धनमिछमानो.अन्येषामस्तमुपनक्तमेति

सत्रियं दर्ष्ट्वाय कितवं ततापान्येषां जायांसुक्र्तं च योनिम

पूर्वाह्णे अश्वान युयुजे हि बभ्रून सोग्नेरन्ते वर्षलः पपाद

यो वः सेनानीर्महतो गणस्य राजा वरातस्य परथमोबभूव

तस्मै कर्णोमि न धना रुणध्मि दशाहम्प्राचीस्तद रतं वदामि

अक्षैर्मा दीव्यः कर्षिमित कर्षस्व वित्ते रमस्व बहुमन्यमानः

तत्र गावः कितव तत्र जाया तन मे विचष्टे सवितायमर्यः

मित्रं कर्णुध्वं खलु मर्लता नो मा नो घोरेण चरताभिध्र्ष्णु

नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौ नवस्तु


prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ


somasyeva maujavatasya bhakṣo vibhīdako jāghṛvirmahyamachān

na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyamāsīt

akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham

dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindatemarḍitāram

aśvasyeva jarato vasnyasya nāhaṃ vindāmikitavasya bhogham

anye jāyāṃ pari mṛśantyasya yasyāghṛdhad vedane vājyakṣaḥ

pitā matā bhrātara enamāhurna jānīmo nayatābaddhametam

yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo.ava hīyesakhibhyaḥ

nyuptāśca babhravo vācamakratanemīdeṣāṃ niṣkṛtaṃ jāriṇīva

sabhāmeti kitavaḥ pṛchamāno jeṣyāmīti tanvāśūśujānaḥ

akṣāso asya vi tiranti kāmaṃ pratidīvnedadhata ā kṛtāni

akṣāsa idankuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ

kumāradeṣṇā jayataḥ punarhaṇo madhvāsampṛktāḥ kitavasya barhaṇā


tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitāsatyadharmā

ughrasya cin manyave nā namante rājā cidebhyonama it kṛṇoti

nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante

divyā aṅghārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃnirdahanti

jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kvasvit

ṛṇ
vā bibhyad dhanamichamāno.anyeṣāmastamupanaktameti

striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃsukṛtaṃ ca yonim

pūrvāhṇe aśvān yuyuje hi babhrūn soaghnerante vṛṣalaḥ papāda

yo vaḥ senānīrmahato ghaṇasya rājā vrātasya prathamobabhūva

tasmai kṛṇomi na dhanā ruṇadhmi daśāhamprācīstad ṛtaṃ vadāmi

akṣairmā dīvyaḥ kṛṣimit kṛṣasva vitte ramasva bahumanyamānaḥ

tatra ghāvaḥ kitava tatra jāyā tan me vicaṣṭe savitāyamarya


mitraṃ kṛṇudhvaṃ khalu mṛlatā no mā no ghoreṇa caratābhidhṛṣṇu

ni vo nu manyurviśatāmarātiranyo babhrūṇāmprasitau nvastu
the lives of the saint| lives of saint
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 34