Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 35

Rig Veda Book 10. Hymn 35

Rig Veda Book 10 Hymn 35

अबुध्रमु तय इन्द्रवन्तो अग्नयो जयोतिर्भरन्त उषसोव्युष्टिषु

मही दयावाप्र्थिवी चेततामपो.अद्यादेवानामव आ वर्णीमहे

दिवस्प्र्थिव्योरव आ वर्णीमहे मातॄन सिन्धून पर्वताञ्छर्यणावतः

अनागास्त्वं सूर्यमुषासमीमहे भद्रंसोमः सुवानो अद्या कर्णोतु नः

दयावा नो अद्य पर्थिवी अनागसो मही तरायेतां सुवितायमातरा

उषा उछन्त्यप बाधतामघं सवस्त्यग्निंसमिधानमीमहे

इयं न उस्रा परथमा सुदेव्यं रेवत सनिभ्यो रेवती वयुछतु

आरे मन्युं दुर्विदत्रस्य धीमहि सवस्त्यग्निंसमिधानमीमहे

पर याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो वयुष्टिषु

भद्रा नो अद्य शरवसे वयुछत सवस्त्यग्निं समिधानमीमहे

अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां जयोतिषाब्र्हत

आयुक्षातामश्विना तूतुजिं रथं सवस्त्यग्निंसमिधानमीमहे

शरेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हिरत्नधा असि

रायो जनित्रीं धिषणामुप बरुवे सवस्त्यग्निं समिधानमीमहे

पिपर्तु मा तद रतस्य परवाचनं देवानां यन मनुष्यामन्महि

विश्वा इदुस्रा सपळ उदेति सूर्यः सवस्त्यग्निं समिधानमीमहे

अद्वेषो अद्य बर्हिष सतरीमणि गराव्णां योगे मन्मनःसाध ईमहे

आदित्यानां शर्मणि सथा भुरण्यसि सवस्त्यग्निं समिधानमीमहे

आ नो बर्हिः सधमादे बर्हद दिवि देवानीळे सादयासप्त होतॄन

इन्द्रं मित्रं वरुणं सातये भगं सवस्त्यग्निं समिधानमीमहे

त आदित्या आ गता सर्वतातये वर्धे नो यज्ञमवतासजोषसः

बर्हस्पतिं पूषणमश्विना भगं सवस्त्यग्निं समिधानमीमहे

तन नो देवा यछत सुप्रवाचनं छर्दिरादित्याः सुभरंन्र्पाय्यम

पश्वे तोकाय तनयाय जीवसे सवस्त्यग्निंसमिधानमीमहे

विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयःसमिद्धाः

विश्वे नो देवा अवसा गमन्तु विश्वमस्तुद्रविणं वाजो अस्मे

यं देवासो.अवथ वाजसातौ यं तरायध्वे यं पिप्र्थात्यंहः

यो वो गोपीथे न भयस्य वेद ते सयामदेववीतये तुरासः


abudhramu tya indravanto aghnayo jyotirbharanta uṣasovyuṣṭiṣu

mahī dyāvāpṛthivī cetatāmapo.adyādevānāmava ā vṛṇīmahe

divaspṛthivyorava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ

anāghāstvaṃ sūryamuṣāsamīmahe bhadraṃsomaḥ suvāno adyā kṛṇotu na


dyāvā no adya pṛthivī anāghaso mahī trāyetāṃ suvitāyamātarā

uṣā uchantyapa bādhatāmaghaṃ svastyaghniṃsamidhānamīmahe

iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vyuchatu

āre manyuṃ durvidatrasya dhīmahi svastyaghniṃsamidhānamīmahe

pra yāḥ sisrate sūryasya raśmibhirjyotirbharantīruṣaso vyuṣṭiṣu

bhadrā no adya śravase vyuchata svastyaghniṃ samidhānamīmahe

anamīvā uṣasa ā carantu na udaghnayo jihatāṃ jyotiṣābṛhat

āyukṣātāmaśvinā tūtujiṃ rathaṃ svastyaghniṃsamidhānamīmahe

śreṣṭhaṃ no adya savitarvareṇyaṃ bhāghamā suva sa hiratnadhā asi

rāyo janitrīṃ dhiṣaṇāmupa bruve svastyaghniṃ samidhānamīmahe

pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyāamanmahi

viśvā idusrā spaḷ udeti sūryaḥ svastyaghniṃ samidhānamīmahe

adveṣo adya barhiṣa starīmaṇi ghrāvṇāṃ yoghe manmanaḥsādha īmahe

ādityānāṃ śarmaṇi sthā bhuraṇyasi svastyaghniṃ samidhānamīmahe

ā
no barhiḥ sadhamāde bṛhad divi devānīḷe sādayāsapta hotṝn

indraṃ mitraṃ varuṇaṃ sātaye bhaghaṃ svastyaghniṃ samidhānamīmahe

ta ādityā ā ghatā sarvatātaye vṛdhe no yajñamavatāsajoṣasaḥ

bṛhaspatiṃ pūṣaṇamaśvinā bhaghaṃ svastyaghniṃ samidhānamīmahe

tan no devā yachata supravācanaṃ chardirādityāḥ subharaṃnṛpāyyam

paśve tokāya tanayāya jīvase svastyaghniṃsamidhānamīmahe

viśve adya maruto viśva ūtī viśve bhavantvaghnayaḥsamiddhāḥ


viśve no devā avasā ghamantu viśvamastudraviṇaṃ vājo asme

yaṃ devāso.avatha vājasātau yaṃ trāyadhve yaṃ pipṛthātyaṃhaḥ

yo vo ghopīthe na bhayasya veda te syāmadevavītaye turāsaḥ
wu chronicles chapter ii| wu chronicles chapter ii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 35