Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 37

Rig Veda Book 10. Hymn 37

Rig Veda Book 10 Hymn 37

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत

दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत

सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च

विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः

न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि

पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य

येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना

तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव

विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु

यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम

तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः

मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि

विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः

उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य

महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः

आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य

यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः

अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि

शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन

यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम

अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे

अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन

यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम

अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन


namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃsaparyata

dūredṛśe devajātāya ketave divas putrāyasūryāya śaṃsata

sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatratatanannahāni ca

viśvamanyan ni viśate yadejativiśvāhāpo viśvāhodeti sūrya


na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarairatharyasi

prācīnamanyadanu vartate raja udanyenajyotiṣā yāsi sūrya

yena sūrya jyotiṣā bādhase tamo jaghacca viśvamudiyarṣibhānunā

tenāsmad viśvāmanirāmanāhutimapāmīvāmapa duṣvapnyaṃ suva

viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasisvadhā anu

yadadya tvā sūryopabravāmahai taṃ no devāanu maṃsīrata kratum

taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛvantu marutohavaṃ vacaḥ

mā śūne bhūma sūryasya sandṛśibhadraṃ jīvanto jaraṇāmaśīmahi

viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvāanāghasaḥ

udyantaṃ tvā mitramaho dive-dive jyogh jīvāḥprati paśyema sūrya

mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe maya

rohantaṃ bṛhataḥ pājasas pari vayaṃjīvāḥ prati paśyema sūrya

yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśanteaktubhiḥ

anāghāstvena harikeśa sūryāhnāhnā novasyasā-vasyasodihi

śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃhimā śaṃ ghṛṇena

yathā śamadhvañchamasad duroṇetat sūrya draviṇaṃ dhehi citram

asmākaṃ devā ubhayāya janmane śarma yachata dvipadecatuṣpade

adat pibadūrjayamānamāśitaṃ tadasmeśaṃ yorarapo dadhātana

yad vo devāścakṛma jihvayā ghuru manaso vā prayutīdevaheḷanam

arāvā yo no abhi duchunāyate tasmin tadenovasavo ni dhetana
egyptian book kof the dead| egyptian book kof the dead
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 37