Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 38

Rig Veda Book 10. Hymn 38

Rig Veda Book 10 Hymn 38

अस्मिन न इन्द्र पर्त्सुतौ यशस्वति शिमीवति करन्दसि परावसातये

यत्र गोषाता धर्षितेषु खादिषु विष्वक्पतन्ति दिद्यवो नर्षाह्ये

स नः कषुमन्तं सदने वयूर्णुहि गोर्णसं रयिमिन्द्रश्रवाय्यम

सयाम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद वसो कर्धि

यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति

अस्माभिष टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे

यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्न्र्षाह्ये

तं विखादे सस्निमद्य शरुतं नरमर्वाञ्चमिन्द्रमवसे करामहे

सवव्र्जं हि तवामहमिन्द्र शुश्रवानानुदं वर्षभरध्रचोदनम

पर मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान मुष्कयोर्बद्ध आसते


asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāvasātaye

yatra ghoṣātā dhṛṣiteṣu khādiṣu viṣvakpatanti didyavo nṛṣāhye

sa naḥ kṣumantaṃ sadane vyūrṇuhi ghoarṇasaṃ rayimindraśravāyyam

syāma te jayataḥ śakra medino yathā vayamuśmasi tad vaso kṛdhi

yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati

asmābhiṣ ṭe suṣahāḥ santu śatravastvayā vayaṃ tānvanuyāma saṃghame

yo dabhrebhirhavyo yaśca bhūribhiryo abhīke varivovinnṛṣāhye

taṃ vikhāde sasnimadya śrutaṃ naramarvāñcamindramavase karāmahe

svavṛjaṃ hi tvāmahamindra śuśravānānudaṃ vṛṣabharadhracodanam

pra muñcasva pari kutsādihā ghahi kimutvāvān muṣkayorbaddha āsate
king lear folio version| tragedie of macbeth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 38