Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 40

Rig Veda Book 10. Hymn 40

Rig Veda Book 10 Hymn 40

रथं यान्तं कुह को ह वां नरा परति दयुमन्तंसुविताय भूषति

परातर्यावाणं विभ्वं विशे-विशेवस्तोर वस्तोर्वहमानं धिया शमि

कुह सविद दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः

को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुते सधस्थ आ

परातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजता गछथोग्र्हम

कस्य धवस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः

युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे

युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती

युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा

भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते

युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः

युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा

युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः

युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके

युवं ह कर्शं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः

युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम

जनिष्ट योषा पतयत कनीनको वि चारुहन वीरुधोदंसना अनु

आस्मै रीयन्ते निवनेव सिन्धवो.अस्मा अह्नेभवति तत पतित्वनम

जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरः

वामं पित्र्भ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे

न तस्य विद्म तदु षु पर वोचत युवा ह यद युवत्याःक्षेति योनिषु

परियोस्रियस्य वर्षभस्य रेतिनो गर्हंगमेमाश्विना तदुश्मसि

आ वामगन सुमतिर्वाजिनीवसू नयश्विना हर्त्सु कामायंसत

अभूतं गोपा मिथुना शुभस पती परियार्यम्णो दुर्यानशीमहि

ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे

कर्तं तीर्थं सुप्रपाणं शुभस पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम

कव सविदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस पती

क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गर्हम


rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃsuvitāya bhūṣati

prātaryāvāṇaṃ vibhvaṃ viśe-viśevastor vastorvahamānaṃ dhiyā śami

kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥkuhoṣatuḥ

ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ nayoṣā kṛṇute sadhastha ā


prātarjarethe jaraṇeva kāpayā vastor-vastoryajatā ghachathoghṛham

kasya dhvasrā bhavathaḥ kasya vā narā rājaputrevasavanāva ghachatha


yuvāṃ mṛgheva vāraṇā mṛghaṇyavo doṣā vastorhaviṣā nihvayāmahe

yuvaṃ hotrāṃ ṛtuthā juhvate nareṣaṃ janāyavahathaḥ śubhas patī

yuvāṃ ha ghoṣā paryaśvinā yatī rājña ūce duhitāpṛche vāṃ narā

bhūtaṃ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate

yuvaṃ kavī ṣṭhaḥ paryaśvinā rathaṃ viśo na kutsojariturnaśāyathaḥ

yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṃ na yoṣaṇā


yuvaṃ ha bhujyuṃ yuvamaśvinā vaśaṃ yuvaṃ śiñjāramuśanāmupārathuḥ

yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake

yuvaṃ ha kṛśaṃ yuvamaśvinā śayuṃ yuvaṃ vidhantaṃvidhavāmuruṣyathaḥ

yuvaṃ sanibhya stanayantamaśvināpavrajamūrṇuthaḥ saptāsyam

janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudhodaṃsanā anu

āsmai rīyante nivaneva sindhavo.asmā ahnebhavati tat patitvanam

jīvaṃ rudanti vi mayante adhvare dīrghāmanu prasitindīdhiyurnaraḥ

vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥpatibhyo janayaḥ pariṣvaje

na tasya vidma tadu ṣu pra vocata yuvā ha yad yuvatyāḥkṣeti yoniṣu

priyosriyasya vṛṣabhasya retino ghṛhaṃghamemāśvinā taduśmasi

ā
vāmaghan sumatirvājinīvasū nyaśvinā hṛtsu kāmāayaṃsata

abhūtaṃ ghopā mithunā śubhas patī priyāaryamṇo duryānaśīmahi

tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃvacasyave

kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patīsthāṇuṃ patheṣṭhāmapa durmatiṃ hatam

kva svidadya katamāsvaśvinā vikṣu dasrā mādayeteśubhas patī

ka īṃ ni yeme katamasya jaghmaturviprasya vāyajamānasya vā ghṛham
demotic magical| demotic magical
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 40