Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 44

Rig Veda Book 10. Hymn 44

Rig Veda Book 10 Hymn 44

आ यात्विन्द्रः सवपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान

परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन

सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौ

शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि

एन्द्रवाहो नर्पतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम

परत्वक्षसं वर्षभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु

एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे

ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे

गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः

तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा

पर्थक परायन परथमा देवहूतयो.अक्र्ण्वत शरवस्यानिदुष्टरा

न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते नयविशन्त केपयः

एवैवापागपरे सन्तु दूढ्यो.अश्वा येषां दुर्युजायुयुज्रे

इत्था ये परागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना

गिरीन्रज्रान रेजमानानधारयद दयौः करन्ददन्तरिक्षाणि कोपयत

समीचीने धिषणे वि षकभायतिव्र्ष्णः पीत्वा मद उक्थानि शंसति

इमं बिभर्मि सुक्र्तं ते अङकुशं येनारुजासि मघवञ्छफारुजः

अस्मिन सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन बोध्याभगः

गोभिष टरेमामतिं...

बर्हस्पतिर्नः परि...

ā
yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān

pratvakṣāṇo ati viśvā sahāṃsyapāreṇamahatā vṛṣṇyena

suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpateghabhastau

ś
bhaṃ rājan supathā yāhyarvāṃ vardhāmate papuṣo vṛṣṇyāni

endravāho nṛpatiṃ vajrabāhumughramughrāsastaviṣāsa enam

pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādovahantu

evā patiṃ droṇasācaṃ sacetasamūrja skambhaṃ dharuṇaā vṛṣāyase

ojaḥ kṛṣva saṃ ghṛbhāya tve apyaso yathākenipānāmino vṛdhe

ghamannasme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamāyāhi sominaḥ

tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā


pṛthak prāyan prathamā devahūtayo.akṛṇvata śravasyāniduṣṭarā

na ye śekuryajñiyāṃ nāvamāruhamīrmaivate nyaviśanta kepaya


evaivāpāghapare santu dūḍhyo.aśvā yeṣāṃ duryujaāyuyujre

itthā ye prāghupare santi dāvane purūṇiyatra vayunāni bhojanā

ghirīnrajrān rejamānānadhārayad dyauḥ krandadantarikṣāṇi kopayat

samīcīne dhiṣaṇe vi ṣkabhāyativṛṣṇaḥ pītvā mada ukthāni śaṃsati

imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ

asmin su te savane astvokyaṃ suta iṣṭaumaghavan bodhyābhagha


ghobhiṣ ṭaremāmatiṃ...


bṛhaspatirnaḥ pari...
easton's online dictionary| easton's illustrated dictionary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 44